Original

सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी ।उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ १२ ॥

Segmented

सा तु एवम् ब्रुवतीम् सीताम् सरमा वल्गु-भाषिणी उवाच वचनम् तस्याः स्पृशन्ती बाष्प-विक्लवम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
एवम् एवम् pos=i
ब्रुवतीम् ब्रू pos=va,g=f,c=2,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
सरमा सरमा pos=n,g=f,c=1,n=s
वल्गु वल्गु pos=a,comp=y
भाषिणी भाषिन् pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
स्पृशन्ती स्पृश् pos=va,g=f,c=1,n=s,f=part
बाष्प बाष्प pos=n,comp=y
विक्लवम् विक्लव pos=a,g=n,c=2,n=s