Original

उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम ।तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः ॥ १० ॥

Segmented

उद्विग्ना शङ्किता च अस्मि न च स्वस्थम् मनो मम तद्-भयात् च अहम् उद्विग्ना अशोक-वनिकाम् गता

Analysis

Word Lemma Parse
उद्विग्ना उद्विज् pos=va,g=f,c=1,n=s,f=part
शङ्किता शङ्क् pos=va,g=f,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
pos=i
स्वस्थम् स्वस्थ pos=a,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
उद्विग्ना उद्विज् pos=va,g=f,c=1,n=s,f=part
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part