Original

अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ।निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः ॥ ८ ॥

Segmented

अद्य मद्-बाण-निर्भिन्नैः मकरैः मकर-आलयम् निरुद्ध-तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
बाण बाण pos=n,comp=y
निर्भिन्नैः निर्भिद् pos=va,g=m,c=3,n=p,f=part
मकरैः मकर pos=n,g=m,c=3,n=p
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
निरुद्ध निरुध् pos=va,comp=y,f=part
तोयम् तोय pos=n,g=m,c=2,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
प्लवद्भिः प्लु pos=va,g=m,c=3,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
सर्वतः सर्वतस् pos=i