Original

आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ।सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥ ६ ॥

Segmented

आत्म-प्रशंसिनम् दुष्टम् धृष्टम् विपरिधावकम् सर्वत्र उत्सृष्ट-दण्डम् च लोकः सत्कुरुते नरम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
प्रशंसिनम् प्रशंसिन् pos=a,g=m,c=2,n=s
दुष्टम् दुष् pos=va,g=m,c=2,n=s,f=part
धृष्टम् धृष् pos=va,g=m,c=2,n=s,f=part
विपरिधावकम् विपरिधावक pos=a,g=m,c=2,n=s
सर्वत्र सर्वत्र pos=i
उत्सृष्ट उत्सृज् pos=va,comp=y,f=part
दण्डम् दण्ड pos=n,g=m,c=2,n=s
pos=i
लोकः लोक pos=n,g=m,c=1,n=s
सत्कुरुते सत्कृ pos=v,p=3,n=s,l=lat
नरम् नर pos=n,g=m,c=2,n=s