Original

आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः ।उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः ॥ २१ ॥

Segmented

आघूर्ण्-तरङ्ग-ओघः सम्भ्रम्-उरग-राक्षसः उद्वर्तित-महा-ग्राहः संवृत्तः सलिलाशयः

Analysis

Word Lemma Parse
आघूर्ण् आघूर्ण् pos=va,comp=y,f=part
तरङ्ग तरंग pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
राक्षसः राक्षस pos=n,g=m,c=1,n=s
उद्वर्तित उद्वर्तय् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
ग्राहः ग्राह pos=n,g=m,c=1,n=s
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
सलिलाशयः सलिलाशय pos=n,g=m,c=1,n=s