Original

व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः ।दानवाश्च महावीर्याः पातालतलवासिनः ॥ १९ ॥

Segmented

व्यथिताः पन्नगाः च आसन् दीप्त-आस्याः दीप्त-लोचनाः दानवाः च महा-वीर्याः पाताल-तल-वासिनः

Analysis

Word Lemma Parse
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
दीप्त दीप् pos=va,comp=y,f=part
आस्याः आस्य pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
पाताल पाताल pos=n,comp=y
तल तल pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p