Original

संपीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् ।मुमोच विशिखानुग्रान्वज्राणीव शतक्रतुः ॥ १५ ॥

Segmented

संपीड्य च धनुः घोरम् कम्पयित्वा शरैः जगत् मुमोच विशिखान् उग्रान् वज्रानि इव शतक्रतुः

Analysis

Word Lemma Parse
संपीड्य सम्पीडय् pos=vi
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
कम्पयित्वा कम्पय् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
जगत् जगन्त् pos=n,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
विशिखान् विशिख pos=n,g=m,c=2,n=p
उग्रान् उग्र pos=a,g=m,c=2,n=p
वज्रानि वज्र pos=n,g=n,c=2,n=p
इव इव pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s