Original

स सुग्रीवस्य तद्वाक्यं रामः श्रुत्वा विमृश्य च ।ततः शुभतरं वाक्यमुवाच हरिपुंगवम् ॥ ८ ॥

Segmented

स सुग्रीवस्य तद् वाक्यम् रामः श्रुत्वा विमृश्य च ततः शुभतरम् वाक्यम् उवाच हरि-पुंगवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
विमृश्य विमृश् pos=vi
pos=i
ततः ततस् pos=i
शुभतरम् शुभतर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s