Original

तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ।विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥ ७ ॥

Segmented

तस्मात् क्षिप्रम् सह अस्माभिः तुल्यः भवतु राघव विभीषणो महा-प्राज्ञः सखित्वम् च अभ्युपैतु नः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
क्षिप्रम् क्षिप्रम् pos=i
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
तुल्यः तुल्य pos=a,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s
विभीषणो विभीषण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सखित्वम् सखित्व pos=n,g=n,c=2,n=s
pos=i
अभ्युपैतु अभ्युपे pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p