Original

मित्रभावेन संप्राप्तं न त्यजेयं कथंचन ।दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ॥ ३ ॥

Segmented

मित्र-भावेन सम्प्राप्तम् न त्यजेयम् कथंचन दोषो यदि अपि तस्य स्यात् सताम् एतद् अगर्हितम्

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
pos=i
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i
दोषो दोष pos=n,g=m,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सताम् अस् pos=va,g=m,c=6,n=p,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
अगर्हितम् अगर्हित pos=a,g=n,c=1,n=s