Original

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ।विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ॥ २१ ॥

Segmented

आनय एनम् हरि-श्रेष्ठ दत्तम् अस्य अभयम् मया विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्

Analysis

Word Lemma Parse
आनय आनी pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अस्य इदम् pos=n,g=n,c=6,n=s
अभयम् अभय pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
विभीषणो विभीषण pos=n,g=m,c=1,n=s
वा वा pos=i
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
यदि यदि pos=i
वा वा pos=i
रावणः रावण pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i