Original

करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् ।धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये ॥ १९ ॥

Segmented

करिष्यामि यथार्थम् तु कण्डोः वचनम् उत्तमम् धर्मिष्ठम् च यशस्यम् च स्वर्ग्यम् स्यात् तु फल-उदये

Analysis

Word Lemma Parse
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथार्थम् यथार्थ pos=a,g=n,c=2,n=s
तु तु pos=i
कण्डोः कण्डु pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
धर्मिष्ठम् धर्मिष्ठ pos=a,g=n,c=1,n=s
pos=i
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
pos=i
स्वर्ग्यम् स्वर्ग्य pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
फल फल pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s