Original

हरणं चापि वैदेह्या रावणेन बलीयसा ।सुग्रीवेण च संवादं वालिनश्च वधं रणे ॥ ८ ॥

Segmented

हरणम् च अपि वैदेह्या रावणेन बलीयसा सुग्रीवेण च संवादम् वालिनः च वधम् रणे

Analysis

Word Lemma Parse
हरणम् हरण pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
pos=i
वधम् वध pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s