Original

हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः ॥ ४२ ॥

Segmented

हेम-वर्णाः सु नासा-ऊरु शशि-सौम्य-आननाः स्त्रियः सर्व-आभरण-सम्पन्नाः सम्पन्नाः कुल-जातिभिः

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=2,n=p
सु सु pos=i
नासा नासा pos=n,comp=y
ऊरु ऊरु pos=n,g=f,c=2,n=p
शशि शशिन् pos=n,comp=y
सौम्य सौम्य pos=a,comp=y
आननाः आनन pos=n,g=f,c=2,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=f,c=2,n=p,f=part
सम्पन्नाः सम्पद् pos=va,g=f,c=2,n=p,f=part
कुल कुल pos=n,comp=y
जातिभिः जाति pos=n,g=f,c=3,n=p