Original

प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् ।अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः ॥ ३४ ॥

Segmented

प्रियम् आख्यामि ते देव शोकम् त्यक्ष्यसि दारुणम् अस्मिन् मुहूर्ते भ्रात्रा त्वम् रामेण सह संगतः

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आख्यामि आख्या pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
देव देव pos=n,g=m,c=8,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
त्यक्ष्यसि त्यज् pos=v,p=2,n=s,l=lrt
दारुणम् दारुण pos=a,g=m,c=2,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
सह सह pos=i
संगतः संगम् pos=va,g=m,c=1,n=s,f=part