Original

वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।अनुशोचसि काकुत्स्थं स त्वा कुशलमब्रवीत् ॥ ३३ ॥

Segmented

वसन्तम् दण्डक-अरण्ये यम् त्वम् चीर-जटा-धरम् अनुशोचसि काकुत्स्थम् स त्वा कुशलम् अब्रवीत्

Analysis

Word Lemma Parse
वसन्तम् वस् pos=va,g=m,c=2,n=s,f=part
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
चीर चीर pos=n,comp=y
जटा जटा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan