Original

न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ।परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः ॥ ३१ ॥

Segmented

न हि ते राज-पुत्रम् तम् चीर-कृष्ण-अजिन-अम्बरम् परिमोक्तुम् व्यवस्यन्ति पौरा वै धर्म-वत्सलाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
चीर चीर pos=n,comp=y
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
अम्बरम् अम्बर pos=n,g=m,c=2,n=s
परिमोक्तुम् परिमुच् pos=vi
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
पौरा पौर pos=n,g=m,c=1,n=p
वै वै pos=i
धर्म धर्म pos=n,comp=y
वत्सलाः वत्सल pos=a,g=m,c=1,n=p