Original

समुन्नतजटाभारं वल्कलाजिनवाससं ।नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं ॥ २८ ॥

Segmented

समुन्नत-जटा-भारम् वल्कल-अजिन-वाससम् नियतम् भावित-आत्मानम् ब्रह्मर्षि-सम-तेजसम्

Analysis

Word Lemma Parse
समुन्नत समुन्नम् pos=va,comp=y,f=part
जटा जटा pos=n,comp=y
भारम् भार pos=n,g=m,c=2,n=s
वल्कल वल्कल pos=n,comp=y
अजिन अजिन pos=n,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s
नियतम् नियम् pos=va,g=m,c=2,n=s,f=part
भावित भावय् pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
सम सम pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s