Original

एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः ।स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति ॥ १३ ॥

Segmented

एतत् श्रुत्वा यम् आकारम् भजते भरतः ततस् स च ते वेदितव्यः स्यात् सर्वम् यत् च अपि माम् प्रति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
यम् यद् pos=n,g=m,c=2,n=s
आकारम् आकार pos=n,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
भरतः भरत pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वेदितव्यः विद् pos=va,g=m,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i