Original

उपयानं समुद्रस्य सागरस्य च दर्शनम् ।यथा च कारितः सेतू रावणश्च यथा हतः ॥ १० ॥

Segmented

उपयानम् समुद्रस्य सागरस्य च दर्शनम् यथा च कारितः सेतू रावणः च यथा हतः

Analysis

Word Lemma Parse
उपयानम् उपयान pos=n,g=n,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
यथा यथा pos=i
pos=i
कारितः कारय् pos=va,g=m,c=1,n=s,f=part
सेतू सेतु pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part