Original

अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम् ।ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥ ३ ॥

Segmented

अक्लिष्ट-माल्य-आभरणाम् तथारूपाम् मनस्विनीम् ददौ रामाय वैदेहीम् अङ्के कृत्वा विभावसुः

Analysis

Word Lemma Parse
अक्लिष्ट अक्लिष्ट pos=a,comp=y
माल्य माल्य pos=n,comp=y
आभरणाम् आभरण pos=n,g=f,c=2,n=s
तथारूपाम् तथारूप pos=a,g=f,c=2,n=s
मनस्विनीम् मनस्विन् pos=a,g=f,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
रामाय राम pos=n,g=m,c=4,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
विभावसुः विभावसु pos=n,g=m,c=1,n=s