Original

इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा ।रावणो नातिवर्तेत वेलामिव महोदधिः ॥ १५ ॥

Segmented

इमाम् अपि विशाल-अक्षीम् रक्षिताम् स्वेन तेजसा रावणो न अतिवर्तेत वेलाम् इव महा-उदधिः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
विशाल विशाल pos=a,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
रावणो रावण pos=n,g=m,c=1,n=s
pos=i
अतिवर्तेत अतिवृत् pos=v,p=3,n=s,l=vidhilin
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s