Original

पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः ।अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना ॥ ६ ॥

Segmented

पृष्ट्वा च कुशलम् रामो वीरः त्वा रघुनन्दनः अब्रवीत् परम-प्रीतः कृतार्थेन अन्तरात्मना

Analysis

Word Lemma Parse
पृष्ट्वा प्रच्छ् pos=vi
pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
कृतार्थेन कृतार्थ pos=a,g=m,c=3,n=s
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s