Original

पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ।स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥ ४२ ॥

Segmented

पूर्ण-चन्द्र-आननम् रामम् द्रक्ष्यसि आर्ये स लक्ष्मणम् स्थिर-मित्रम् हत-अमित्रम् शची इव त्रिदश-ईश्वरम्

Analysis

Word Lemma Parse
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
आर्ये आर्य pos=a,g=f,c=8,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
स्थिर स्थिर pos=a,comp=y
मित्रम् मित्र pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
शची शची pos=n,g=f,c=1,n=s
इव इव pos=i
त्रिदश त्रिदश pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s