Original

तस्यास्तद्वचनं श्रुत्वा हनुमान्पवनात्मजः ।हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥ ४१ ॥

Segmented

तस्याः तत् वचनम् श्रुत्वा हनुमान् पवनात्मजः हर्षय् मैथिलीम् वाक्यम् उवाच इदम् महा-द्युतिः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s
हर्षय् हर्षय् pos=va,g=m,c=1,n=s,f=part
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s