Original

अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः ।ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम ॥ ३४ ॥

Segmented

अयम् व्याघ्र-समीपे तु पुराणो धर्म-संहितः ऋक्षेण गीतः श्लोको मे तम् निबोध प्लवंगम

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
व्याघ्र व्याघ्र pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
तु तु pos=i
पुराणो पुराण pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
संहितः संधा pos=va,g=m,c=1,n=s,f=part
ऋक्षेण ऋक्ष pos=n,g=m,c=3,n=s
गीतः गा pos=va,g=m,c=1,n=s,f=part
श्लोको श्लोक pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s