Original

अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम् ॥ २२ ॥

Segmented

अर्थतः च मया प्राप्ता देव-राज्य-आदयः गुणाः हत-शत्रुम् विजयिनम् रामम् पश्यामि यत् स्थितम्

Analysis

Word Lemma Parse
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
राज्य राज्य pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
विजयिनम् विजयिन् pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part