Original

तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ।अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ ११ ॥

Segmented

तद् आश्वसिहि विश्वस्ता स्व-गृहे परिवर्तसे अयम् च अभ्येति संहृष्टः त्वद्-दर्शन-समुत्सुकः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आश्वसिहि आश्वस् pos=v,p=2,n=s,l=lot
विश्वस्ता विश्वस् pos=va,g=f,c=1,n=s,f=part
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
परिवर्तसे परिवृत् pos=v,p=2,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
समुत्सुकः समुत्सुक pos=a,g=m,c=1,n=s