Original

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता ।न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥ ९ ॥

Segmented

तद्-नियोगे नियुक्तेन कृतम् कृत्यम् हनूमता न च आत्मा लघुताम् नीतः सुग्रीवः च अपि तोषितः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
नियोगे नियोग pos=n,g=m,c=7,n=s
नियुक्तेन नियुज् pos=va,g=m,c=3,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
pos=i
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लघुताम् लघुता pos=n,g=f,c=2,n=s
नीतः नी pos=va,g=m,c=1,n=s,f=part
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part