Original

नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः ।भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ ८ ॥

Segmented

नियुक्तो नृपतेः कार्यम् न कुर्याद् यः समाहितः भृत्यो युक्तः समर्थः च तम् आहुः पुरुष-अधमम्

Analysis

Word Lemma Parse
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
नृपतेः नृपति pos=n,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
भृत्यो भृत्य pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
समर्थः समर्थ pos=a,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s