Original

प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ।यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः ॥ ५ ॥

Segmented

प्रविष्टः सत्त्वम् आश्रित्य जीवन् को नाम निष्क्रमेत् को विशेत् सु दुराधर्षाम् राक्षसैः च सु रक्षिताम् यो वीर्य-बल-सम्पन्नः न समः स्यात् हनुमनः

Analysis

Word Lemma Parse
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
नाम नाम pos=i
निष्क्रमेत् निष्क्रम् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
विशेत् विश् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दुराधर्षाम् दुराधर्ष pos=a,g=f,c=2,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
बल बल pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
pos=i
समः सम pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
हनुमनः हनुमन् pos=n,g=m,c=6,n=s