Original

इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः ।हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ १६ ॥

Segmented

इति उक्त्वा शोक-संभ्रान्तः रामः शत्रु-निबर्हणः हनूमन्तम् महा-बाहुः ततस् ध्यानम् उपागमत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
शोक शोक pos=n,comp=y
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun