Original

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ।रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १ ॥

Segmented

श्रुत्वा हनुमतो वाक्यम् यथावद् अभिभाषितम् रामः प्रीति-समायुक्तः वाक्यम् उत्तरम् अब्रवीत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हनुमतो हनुमन्त् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यथावद् यथावत् pos=i
अभिभाषितम् अभिभाष् pos=va,g=n,c=2,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan