Original

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ।इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥ ३५ ॥

Segmented

पर-दार-अवरोधस्य प्रसुप्तस्य निरीक्षणम् इदम् खलु मे अत्यर्थम् धर्म-लोपम् करिष्यति

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अवरोधस्य अवरोध pos=n,g=m,c=6,n=s
प्रसुप्तस्य प्रस्वप् pos=va,g=m,c=6,n=s,f=part
निरीक्षणम् निरीक्षण pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
खलु खलु pos=i
मे मद् pos=n,g=,c=6,n=s
अत्यर्थम् अत्यर्थम् pos=i
धर्म धर्म pos=n,comp=y
लोपम् लोप pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt