Original

एवं सर्वमशेषेण रावणान्तःपुरं कपिः ।ददर्श सुमहातेजा न ददर्श च जानकीम् ॥ ३३ ॥

Segmented

एवम् सर्वम् अशेषेण रावण-अन्तःपुरम् कपिः ददर्श सु महा-तेजाः न ददर्श च जानकीम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषेण अशेष pos=n,g=m,c=3,n=s
रावण रावण pos=n,comp=y
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
जानकीम् जानकी pos=n,g=f,c=2,n=s