Original

शयनान्यत्र नारीणां शून्यानि बहुधा पुनः ।परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥ २६ ॥

Segmented

शयनानि अत्र नारीणाम् शून्यानि बहुधा पुनः परस्परम् समाश्लिष्य काश्चित् सुप्ता वर-अङ्गनाः

Analysis

Word Lemma Parse
शयनानि शयन pos=n,g=n,c=2,n=p
अत्र अत्र pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
शून्यानि शून्य pos=a,g=n,c=2,n=p
बहुधा बहुधा pos=i
पुनः पुनर् pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
समाश्लिष्य समाश्लिष् pos=vi
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
सुप्ता स्वप् pos=va,g=f,c=1,n=p,f=part
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p