Original

क्वचित्प्रभिन्नैः करकैः क्वचिदालोडितैर्घटैः ।क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥ २५ ॥

Segmented

क्वचित् प्रभिन्नैः करकैः क्वचिद् आलोडितैः घटैः क्वचित् सम्पृच्-माल्यानि जलानि च फलानि च

Analysis

Word Lemma Parse
क्वचित् क्वचिद् pos=i
प्रभिन्नैः प्रभिद् pos=va,g=n,c=3,n=p,f=part
करकैः करक pos=n,g=n,c=3,n=p
क्वचिद् क्वचिद् pos=i
आलोडितैः आलोडय् pos=va,g=m,c=3,n=p,f=part
घटैः घट pos=n,g=m,c=3,n=p
क्वचित् क्वचिद् pos=i
सम्पृच् सम्पृच् pos=va,comp=y,f=part
माल्यानि माल्य pos=n,g=n,c=2,n=p
जलानि जल pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i