Original

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ।न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् ॥ २ ॥

Segmented

न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी न भोक्तुम् न अपि अलंकर्तुम् न पानम् उपसेवितुम्

Analysis

Word Lemma Parse
pos=i
रामेण राम pos=n,g=m,c=3,n=s
वियुक्ता वियुज् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
स्वप्तुम् स्वप् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
भामिनी भामिनी pos=n,g=f,c=1,n=s
pos=i
भोक्तुम् भुज् pos=vi
pos=i
अपि अपि pos=i
अलंकर्तुम् अलंकृ pos=vi
pos=i
पानम् पान pos=n,g=n,c=2,n=s
उपसेवितुम् उपसेव् pos=vi