Original

वराहवार्ध्राणसकान्दधिसौवर्चलायुतान् ।शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत ॥ १३ ॥

Segmented

दधि-सौवर्चल-आयुतान् शल्यान् मृग-मयूरान् च हनूमान् अन्ववैक्षत

Analysis

Word Lemma Parse
दधि दधि pos=n,comp=y
सौवर्चल सौवर्चल pos=n,comp=y
आयुतान् आयुत pos=a,g=m,c=2,n=p
शल्यान् शल्य pos=n,g=m,c=2,n=p
मृग मृग pos=n,comp=y
मयूरान् मयूर pos=n,g=m,c=2,n=p
pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अन्ववैक्षत अन्ववेक्ष् pos=v,p=3,n=s,l=lan