Original

समुद्रं लङ्घयित्वाहं शतयोजनमायतम् ।अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ॥ ८ ॥

Segmented

समुद्रम् लङ्घयित्वा अहम् शत-योजनम् आयतम् अगच्छम् जानकीम् सीताम् मार्गमाणो दिदृक्षया

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
लङ्घयित्वा लङ्घय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
अगच्छम् गम् pos=v,p=1,n=s,l=lan
जानकीम् जानकी pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
मार्गमाणो मार्ग् pos=va,g=m,c=1,n=s,f=part
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s