Original

तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा संपूर्णं वायुपुत्रः शशंस ॥ २६ ॥

Segmented

तौ जात-आश्वासौ राज-पुत्रौ विदित्वा तत् च अभिज्ञानम् राघवाय प्रदाय देव्या च आख्यातम् सर्वम् एव आनुपूर्व्यात् वाचा सम्पूर्णम् वायुपुत्रः शशंस

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
जात जन् pos=va,comp=y,f=part
आश्वासौ आश्वास pos=n,g=m,c=1,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
विदित्वा विद् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
राघवाय राघव pos=n,g=m,c=4,n=s
प्रदाय प्रदा pos=vi
देव्या देवी pos=n,g=f,c=3,n=s
pos=i
आख्यातम् आख्या pos=va,g=n,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
आनुपूर्व्यात् आनुपूर्व्य pos=n,g=n,c=5,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
सम्पूर्णम् सम्पृ pos=va,g=n,c=2,n=s,f=part
वायुपुत्रः वायुपुत्र pos=n,g=m,c=1,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit