Original

एतदेव मयाख्यातं सर्वं राघव यद्यथा ।सर्वथा सागरजले संतारः प्रविधीयताम् ॥ २५ ॥

Segmented

एतद् एव मया आख्यातम् सर्वम् राघव यद् यथा सर्वथा सागर-जले संतारः प्रविधीयताम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
राघव राघव pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
सर्वथा सर्वथा pos=i
सागर सागर pos=n,comp=y
जले जल pos=n,g=n,c=7,n=s
संतारः संतार pos=n,g=m,c=1,n=s
प्रविधीयताम् प्रविधा pos=v,p=3,n=s,l=lot