Original

नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ।एवं मया महाभागा दृष्टा जनकनन्दिनी ।उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ १७ ॥

Segmented

नियतः समुदाचारो भक्तिः च अस्याः तथा त्वयि एवम् मया महाभागा दृष्टा जनकनन्दिनी उग्रेण तपसा युक्ता त्वद्-भक्त्या पुरुष-ऋषभ

Analysis

Word Lemma Parse
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
समुदाचारो समुदाचार pos=n,g=m,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
तथा तथा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
एवम् एवम् pos=i
मया मद् pos=n,g=,c=3,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
जनकनन्दिनी जनकनन्दिनि pos=n,g=f,c=1,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s