Original

समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ।नागन्तुमिह शक्यं तैरतीते समये हि नः ॥ २६ ॥

Segmented

समाश्वसिहि भद्रम् ते दृष्टा देवी न संशयः न आगन्तुम् इह शक्यम् तैः अतीते समये हि नः

Analysis

Word Lemma Parse
समाश्वसिहि समाश्वस् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
आगन्तुम् आगम् pos=vi
इह इह pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अतीते अती pos=va,g=m,c=7,n=s,f=part
समये समय pos=n,g=m,c=7,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p