Original

उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः ॥ २३ ॥

Segmented

उत्पतन्तम् अनूत्पेतुः सर्वे ते हरि-यूथपाः कृत्वा आकाशम् निराकाशम् यज्ञ-उत्क्षिप्ताः इव अनलाः

Analysis

Word Lemma Parse
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
अनूत्पेतुः अनूत्पत् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
आकाशम् आकाश pos=n,g=n,c=2,n=s
निराकाशम् निराकाश pos=a,g=n,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
उत्क्षिप्ताः उत्क्षिप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अनलाः अनल pos=n,g=m,c=1,n=p