Original

स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ॥ २ ॥

Segmented

स प्रणम्य च सुग्रीवम् राघवौ च महा-बलौ वानरैः सहितैः शूरैः दिवम् एव उत्पपात ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
राघवौ राघव pos=n,g=m,c=2,n=d
pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d
वानरैः वानर pos=n,g=m,c=3,n=p
सहितैः सहित pos=a,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
एव एव pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
pos=i