Original

स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ १० ॥

Segmented

स त्वद्-आगमनम् श्रुत्वा सह एभिः हरि-यूथपैः प्रहृष्टो न तु रुष्टो ऽसौ वनम् श्रुत्वा प्रधर्षितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
आगमनम् आगमन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
हरि हरि pos=n,comp=y
यूथपैः यूथप pos=n,g=m,c=3,n=p
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
तु तु pos=i
रुष्टो रुष् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रधर्षितम् प्रधर्षय् pos=va,g=n,c=2,n=s,f=part