Original

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १ ॥

Segmented

सुग्रीवेन एवम् उक्तवान् तु हृष्टो दधिमुखः कपिः राघवम् लक्ष्मणम् च एव सुग्रीवम् च अभ्यवादयत्

Analysis

Word Lemma Parse
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
दधिमुखः दधिमुख pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan