Original

सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः ।राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदा वने ॥ ११ ॥

Segmented

सा मया राक्षसी-मध्ये तर्ज्यमाना मुहुः मुहुः राक्षसीभिः विरूपाभिः दृष्टा हि प्रमदा वने

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राक्षसी राक्षसी pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तर्ज्यमाना तर्ज् pos=va,g=f,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
विरूपाभिः विरूप pos=a,g=f,c=3,n=p
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
प्रमदा प्रमदा pos=n,g=f,c=1,n=p
वने वन pos=n,g=n,c=7,n=s