Original

उपवासकृशां दीनां कामरूप निशाचर ।संतापयसि मां भूयः संतापं तन्न शोभनम् ॥ १६ ॥

Segmented

उपवास-कृशाम् दीनाम् कामरूप निशाचर संतापयसि माम् भूयः संतापम् तत् न शोभनम्

Analysis

Word Lemma Parse
उपवास उपवास pos=n,comp=y
कृशाम् कृश pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
कामरूप कामरूप pos=a,g=m,c=8,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s
संतापयसि संतापय् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
भूयः भूयस् pos=i
संतापम् संताप pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
शोभनम् शोभन pos=a,g=n,c=1,n=s